Bhadrakali Stuti - भद्रकाली स्तुति
नमामि त्वां विश्वकर्त्रीं परेशीं नित्यामाद्यां सत्यविज्ञानरूपाम् ।
वाचातीतां निर्गणां चातिसूक्ष्मां ज्ञानातीतां शुद्धविज्ञानगम्याम् ॥१॥
पूर्णां शुद्धां विश्वरूपा सुरूपां देवीं वन्द्यां विश्ववनद्यामपि त्वाम् ।
सर्वान्त:स्थामुत्तमस्थानसस्था मीडे कालीं विश्वसम्पालयित्रीम् ॥२॥
मायातीतां मायिनीं वापि मायां भिमां श्यामां भीमनेत्रां सुरेशीम् ।
विद्यां सिद्धां सर्वभूताशयस्था मीडे कालीं विश्वसम्पालयित्रीम् ॥३॥
नो ते रूपं वेत्ति शीलं च धाम नो वा ध्यानं नापि मन्त्रं महेशि ।
सत्तारूपे त्वां प्रपद्ये शरण्ये विश्वाराध्ये सर्वलोकैकहेतुम् ॥४॥
द्यौस्ते शीर्षं नाभिदेशो नभश्च चक्षूंषि ते चन्द्रसूर्यानलास्ते ।
उन्मेषास्ते सुप्रबोधो दिवा च रात्रिर्मातश्चक्षुषोस्ते निमेषम् ॥५॥
वाक्यं देवा भूमिरेषा नितम्बं पादौ गुल्फं जानुजङ्घस्त्वधस्ते ।
प्रीतिर्धर्मोsधर्मोकार्यं हि कोप: सृष्टिर्बोध: संहृतिस्ते तु निद्रा ॥६॥
अग्निर्जिह्वा ब्राह्मणास्ते मुखाब्जं संध्ये द्वे ते भ्रूयुगं विश्वमूर्ति: ।
श्वासो वायुर्बावो लोकपाला: क्रीडा सृष्टि: संस्थाति: संहृतिस्ते ॥७॥
एवंभूतां देवि विश्वात्मिकां त्वां कालीं वन्दे ब्रह्मविद्यास्वरूपाम् ।
मात: पूर्ण ब्रह्मविज्ञानगम्ये दुर्गेsपारे साररूपे प्रसीद ॥८॥
॥ इति श्रीमहाभागवते महापुराणे ब्रह्मविष्णुकृता भद्रकालीस्तुती: सम्पूर्णा ॥
No comments:
Post a Comment